________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३७]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१] ---------- अध्ययनं [3],
मूलं [२७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
seatsthes
Education International
| मेघकुमारस्य पूर्वभवा:
अलीणपमाणजुत्तवट्टियापीवरगन्त्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्नसुचारुकुम्मचलणे पंडुरसुबिसुद्विरुिवर्विसतिणद्दे छते सुमेरुष्पभे नामं हत्थिराया होत्था, तत्थ णं तुमं मेहा! बहहिं हत्थीहि य हत्याह य लोएहि य लोहियाहि य कलभेहिय कलभियाहि य सद्धिं संपरिबुडे हत्थिसहस्सणायर देस पागट्टी पट्टए जूहबई बंदपरियहए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेबचं जाव विहरसि तते गं तुम मेहा ! णिचप्पमसे सई पललिए कंदप्परई मोहणसीले अवितण्डे कामभोगतिसिए बहिस्थीह य जाव संपरिवुडे बेयगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरपुमु य गद्दासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेय तडीसु विडीय टंकेसु य कूडेसु य सिहरेसु य पन्नारेसु य मंचेसु य मालेमु य काणणेसु य वणे य संडेय वणराईस य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य चावीसु य पोक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतिषासु य सरसरपंतियासु य वणयरएहिं दिन्नवियारे बहूहिं हत्थीहि य जाब सद्धिं संपरिवुडे बहुविहतरुपल्लवपउरपाणियतणे निभए निरुविग्गे सुहंसुहेणं विहरसि । तते गं तुमं मेहा ! अन्नया कयाई पाउसवरिसारत्तसरयहेमंत वसंतेसु कमेण पंचसु उक्सु समतिर्कतेसु गिम्हकालसमयंसि जेट्टामूलमासे पायवधंससमुट्ठिएणं सुकतणपत्तकयवर मारुत संजोगीवएणं महाभयंकरेणं हुयवहेणं वणद्वजाला संपलित्तेसु वर्णते धूमाउलासु दिसासु महावायवेगेणं
For Parts Only
~135~