SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ---------- अध्ययनं [१], मूलं [२४] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम् ॥ ५९ ॥ लाङ्गलिकाः- हालिकाः लाङ्गलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिकाः-कार्यटिकविशेषाः, मुखमङ्गलानि चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, पुष्पमाणवा नन्नाचार्या वर्द्धमानकाः-स्कन्धारोपितपुरुषाः, 'इट्ठाही त्यादि पूर्ववत्' 'जियविग्घोविय साहित्ति इव सम्बन्धः, अपि च जितविनः त्वं हे देव ! अथवा देवानां सिद्धेश्व मध्ये वसआख, 'निहणाहित्ति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याह- तपसा - अनशनादिना किंभूतः सन् ? धृत्या-चित्तस्खास्थ्येन 'धणियं ति अत्यर्थ पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा मल्लं हि प्रतिमल्लो मुख्यादिना करणेन वस्त्रादिदृढबद्धकः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेन - शुक्लेनाप्रमत्तः सन् तथा 'पावय'त्ति प्राप्नुहि | वितिमिरं- अपगताज्ञानतिमिरपटलं नासादुस्तरमस्तीति अनुत्तरं केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्धः, किं कृसा ? - हत्वा परीषहचमूं परपहसैन्यं, णमित्यलंकारे अथवा किंभूतस्त्वं १-हन्ता-विनाशकः परीषहचसूनां । तणं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे णामेव उवागच्छति २त्ता समणं भगवं महावीरं तिखुत्तो आग्राहिणं पयाहिणं करेंति २त्ता वदति नर्मसंति२त्ता एवं बदासी एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुते इहे कंते जाव जीवियाउसासए हिययणंद्विजणए जंबरपुष्पंपित्र दुल्लहे सवणयाए किमंग पुण दरिसणयाए ?, से जहा नामए उप्पलेति वा 'परमेति वा कुमुदेति वा पंके जाए जले संवड़िए नोवलिप्पड़ पंकरएणं णोवलिप्पड़ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संबुड्ढे नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुपिया ! Educatuny Internationa मेघकुमारस्य दीक्षा For Parts Only ~ 128~ १ उत्क्षिप्त ज्ञाते मेघदीक्षा सू. २५ ।। ५९ ।।
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy