________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा".
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [२५]
दीप
संसारभविगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पञ्चतित्सए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खंदलयामो, पडिच्छंतुणं देवाणुप्पिया! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं बुत्ते समाणे एयमहूँ सम्म पडिमुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिमागं अवक्कमति २ त्ता सयमेव आभरणमल्लालंकारं ओमुयति, तते णं से मेहकुमारस्स माया हंसलक्षणेणं पडसाइएणं आभरणमल्लालंकारं पडिच्छति २हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासात अंमणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २विलवमाणी २ एवं वदासी-जतियवं जाया! घडियई जाया! परकमियवं जाया! अस्सि च णं अढे नो पमादेय अम्हंपि णं एमेव मग्गे भवउत्तिकट्ठ मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वदति नमसंति २ जामेव दिसि पाउम्भूता तामेव दिसिं पडिगया (सत्र २५) 'एगे पुत्ते'इति धारिण्यपेक्षया, श्रेणिकस्स बहुपुत्रखात, जीवितोच्दासको हृदयनंदिजनकः, उत्पलमिति वा-नीलोत्पलं पद्ममिति वा-आदित्यवोध्यं कुमुदमिति वा चन्द्रबोध्यं । 'जइयवमित्यादि, प्राप्तेषु संयमयोगेषु यस कार्यों हे जात !-पुत्र
घटितव्यं-अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषखाभिमानः सिद्ध फलः कर्तव्य इति भावः, किमुक्तं KI भवति ?-एतसिन्नर्थे प्रवज्यापालनलक्षणे न प्रमादयितव्यमिति । | तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २
अनुक्रम [३४]
मेघकुमारस्य दीक्षा
~129~