SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत cesercene सूत्रांक [२४] IS सुसंप्रगृहीता येते तथा तेषां, तोणत्ति-शरभखाः सह कण्टकैः-कवचैर्वशैश्च वर्तन्ते ये ते तथा तेषां, सचापा:-धनुर्युक्ता ये शराः। प्रहरणानि च-खगादीनि आवरणानि च-शीपेकादीनि तेर्ये भृता युद्धसआश्र-युद्धप्रगुणाच ये ते तथा तेषां, 'लउड'ति लकुटाः। अस्वादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सर्जच-प्रगुणं युद्धस्खेति गम्यते, पादातानीकं-पदातिकटकं हारावस्तृत सुकृतरतिकंविहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्का, 'पहारेत्थ गमणयाए'ति गमनाय प्रधारितवान्-संप्रधारितवान्, 'मह'ति महान्तः अश्वाः, अश्वधराः ये अश्वान् धारयन्ति, नागा-हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, कचिद्वरा इति पाठः, तत्रावा नागाश्च किंविधाः १-अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा रथा स्थसंगिणेल्ली-रथमाला कचित् रहसंगेल्लीति पाठः तत्र रथसङ्गेली-रथसमूहः । 'तए णं से मेहे कुमारे अभागभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सबिड्डीए'त्यादि दोहदावसरे व्याख्यातं, शहः प्रतीतः, पणवो-भाण्डानां पटहः पटहस्तु प्रतीत एव भेरी-ढकाकारा झल्लरी-वलयाकारा खरमुही-1 काहला हुडका-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रचस्तेन, अर्थाथिनो-द्रव्यार्थिनः कामार्थिन:-शब्दरू-18 पार्थिनः भोगाधिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्विपिका:-पातकफलवंतो निःखान्धपम्वादयः कारोटिका:-कापालिकाः करो-राजदेयं द्रव्यं तद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः पीडिता येते करबाधिताः, शंखवादनशिल्पमेषामिति शालिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शासिकाः, चक्र प्रहरणमेपामिति पाकिका:--18 योद्धारः चक्र वाऽस्ति येषां ते चाक्रिका:-कुम्भकारतैलिकादयः चक्र वोपदय याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः। 30092erar अनुक्रम [३३] RELIGunintentATHREE मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~127~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy