SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ---------- अध्ययनं [१], मूलं [२४] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ५८ ॥ Jain Education दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन स्वकीयेन मेघकुमारसम्बन्धिना पादुकायुगेन समा युक्तं यत्तत्तथा, बहुभिः किङ्करैः किंकुर्वाणैः कर्मकरपुरुषैः पादातेन च पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'ति कुतुपः 'हडप्फो'ति आभरणकरण्डकं 'मुंडिणो' मुण्डिताः 'छिडिणो' शिखावन्तः 'डमरकरा:' परस्परेण कलहविघायकाः 'चाटुकरा:' प्रियंवदा 'सोहंता यत्ति शोभां कुर्वन्तः 'सावंता य'त्ति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च कुर्वाणाः- मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां काम्बोजादिदेशोद्भवानां तरोमल्लिनो - बलाधायिनो वेगाधायिनो वा हायनाः संवत्सरा येषां ते तथा तेषां अन्ये तु 'भायल'चि मन्यन्ते, तत्र भायला जात्यविशेषा एवेति गमनिकैवैषा, थासका दर्पणाकाराः अहिलाणानि च कविकानि येषां सन्ति ते तथा, मतुब्लोपात्, 'चामरगंडा' चामरदण्डात्तैः परिमण्डिता कटी येषां ते तथा तेषां ईषदान्तानां मनागू ग्राहितशिक्षाणामीषन्मत्तानां नातिमत्तानां ते हि जनमुपद्रवयन्तीति, ईषत् - मनागुत्सङ्ग: इवोत्सङ्गः - पृष्ठिदेशस्तत्र विशाला - विस्तीर्णा धवलदन्ताच येषां ते तथा तेषां, कोशी-प्रतिमा, नन्दिघोष:तूर्यनादः, अथवा सुनंदी - सत्समृद्धिको घोषो येषां ते तथा तेषां, सकिङ्किणि समुद्रपण्टिकं यआलं-मुक्ताफलादिमयं तेन परिक्षिप्ता ये ते तथा तेषां तथा हैमवतानि हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य वृक्षविशेषस्य सम्बन्धीनि कनकनियुकानि-हेमखचितानि दारूणि काष्ठानि येषां ते तथा तेषां कालायसेन- लोहविशेषेण सुष्ठु कृतं नेमेः- गण्डमालायाः यत्राणां च-रथोपकरणविशेषाणां कर्म्म येषां ते तथा तेषां सुलिष्टे विचचि-वत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकीर्णा- वेगादिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता - योजिता येषु ते तथा तेषां कुशलनराणां मध्ये ये छेकाः - दक्षाः सारथयस्तैः मेघकुमारस्य राज्याभिषेक एवं दीक्षा For Penal Use Only ~126~ १ उत्क्षिष्ठ ज्ञाते मेघदीक्षामहोत्सवः सू. २४ ॥ ५८ ॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy