________________
आगम
(०६)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम [३३]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१]
---------- अध्ययनं [१],
मूलं [२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ५६ ॥
त्यादि, 'महरिहेणं'ति महतां योग्येन महापूजेन वा हंसस्येव लक्षणं-स्वरूपं शुक्लता इंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको वस्त्रमात्रं स च पृथुलः पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे'ति वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि। 'एस नं'ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु पुत्रजन्मसु तिथिषु मदनत्रयोदशीप्रभृतिषु क्षणेषु इन्द्रमहादिषु यज्ञेषु नागादिपूजासु पर्वणीषु च - कार्त्तिक्यादिषु अपश्चिमं - अकारस्यामङ्गलपरिहारार्थलात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शन पाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिमं - पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः । 'उत्तरावकमणं ति उत्तरस्यां दिश्यपक्रमणं - अवतरणं यस्मात्तदुत्तरापक्रमणं - उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोबंपि' द्विरपि 'तचंपि' त्रिरपि 'श्वेतपीतैः' रजतसौवर्णै: 'पायपलं ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः, 'तुडियाई' ति बाहरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाहाभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तक' हस्ताङ्गुलिसंबन्धि मुद्रिकादशकं 'सुमणदामं ति पुष्पमालां पिनज्यतः- परिधत्तः दर्दर:- चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयोगन्धास्तान् पिनध्यतः, हारादिखरूपं प्राग्वत्, ग्रन्थिमं-यद्रथ्यते सूत्रादिना वेष्टिमं यथितं सद्वेष्यते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं येन वंशशलाकामयपञ्जरकादि कुर्यादि वा पूर्यते सांयोगिकं यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कृतंकृतालङ्कारं, विभूषितं जातविभूषं । 'सदावेह जाव सदाविति' 'एगा वरतरुणी त्यादि शृङ्गारस्यागारमिव शृङ्गारागारं अथवा
Education International
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
For Parts Only
~122~
१ उत्क्षित
ज्ञाते मे
घदीक्षा महोत्सवः
सू. २४
॥ ५६ ॥
Contrary org