SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) मूलं [२४] श्रुतस्कन्ध: [१] ---------- अध्ययनं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः शृङ्गारप्रधान आकारो यस्याश्चारुच येषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह - "हावो मुखविकारः स्याद्भाववित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १॥" संलापो मिथो भाषा उल्लाप:- काकुवर्णनं, आह च--"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं चचः । काका वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १ ॥” इति । 'आमेलगति आपीड:- शेखरः स च स्तनः- प्रस्तावाच्चुचुकस्तत्प्रधानौ आमेलको वा परस्प रमीषत्सम्बद्धौ यमलौ-समश्रेणिस्थितौ युगलौ - युगलरूपौ द्वावित्यर्थः वर्त्तितौ वृत्ती अभ्युन्नतौ उच्चौ पीनो-स्थूलो रतिदौसुखप्रद संस्थितौ - विशिष्टसंस्थानवन्तौ पयोधरी - स्तनौ यस्याः सा तथा हिमं च रजतं च कुन्दथेन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि - कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र- छत्रं, नानामणिकनकरत्वानां महार्हस्य महार्घस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः १, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओ ति दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे सदृशे ये ते तथा, चामरे चन्द्रप्रभवज्ज्रवैर्यविमलदण्डे, इह चन्द्रप्रमः- चन्द्रकान्तमणिः, तालवृन्तं व्यजन विशेषः मत्तगज महामुखस्य आकृत्या - आकारण समानः सदशो यः स तथा तं भृङ्गारं, 'ए'त्यादि, एक:- सदृश: आभरणलक्षणो गृहीतो निर्योगः - परिकरो यैस्ते तथा तेषां कौटुम्बिकवर तरुणानां सहस्रमिति 'तए णं ते कोडुंबिय वरत रुणपुरिसा सद्दाविय'त्ति शब्दिता: 'समाण'ति सन्तः, 'अट्टट्टमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि - माङ्गल्यवस्तूनि, अन्ये साहुः- अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए' चि तेषां विवक्षितानां Eaton Intention मेघकुमारस्य राज्याभिषेक एवं दीक्षा For late Only ~ 123 ~ nary org
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy