SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] | अविउलभवणसवणासणजाणवाहणाइन विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहना-16 न्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते' आयोगस्य-अर्थलाभस्व प्रयोगा-उपायाः संप्रयुक्ता-व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविछेद वा नानाविधभक्तिके भक्तपाने यस स] तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ गोमहिषीगवेलगप्रभूतश्चेति समासः, गवेलका-उरम्राः, 'पडि| पुण्णजंतकोसकोडागाराउहागारे' यत्राणि-पाषाणक्षेपय त्रादीनि कोशो-भाण्डागारं कोष्ठागार-धान्यगृहं आयुधागारं-प्रहरण-| शाला, 'बलवं दुब्बलपचामिचे' प्रत्यमित्रा:-प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटय कण्टका:प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्ट-15 कमिति, एवं 'उवहयसत्तु'मित्यादि, नवरं शत्रचो गोत्रजा इति, 'ववगयदुभिक्खमारिभयविप्पमुकं खेम सिर्व सुभिक्खं पसंतपाठिंबडमरं' अन्वयन्यतिरेकाभिधानस शिष्टसंमतत्वात न पुनरुक्ततादोषोऽत्र 'रज पसाहेमाणे विहरइति । 'जाया इति हे जात! पुत्र 'किं दलयामोति भवतोऽनभिमतं किं विघटयामो विनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्यः किं दमः, तथा l भवते एव किं प्रयच्छामः', 'किंवा ते हियइच्छियसामत्थेति को वा तव हृदयवाञ्छितो मन्त्र इति 'कुत्तियावणाउ'ति|| देवताधिष्ठितत्वेन वर्गमर्त्यपाताललक्षणभूत्रितय संभविवस्तुसंपादक आपणो-हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापितं | शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहात-भाण्डागारात् 'निकेत्ति सर्वथा विगतमलान् 'पोत्तियाइ'त्ति वस्त्रेण 'महरिहे। अनुक्रम [३३] मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~121
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy