________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथानम्.
प्रत
। घदीक्षा
सूत्रांक
॥५५॥
सातमहोत्सवः
सू.२४
[२४]
जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखं यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि नास्ति तन्मडम्ब, पत्तनं द्विधा-जल- उरिक्षप्तपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्वलेन तत् स्थलपत्ननं, यत्र पर्वतादिदुर्गे लोका ज्ञाते मेधान्यानि संवहन्ति स संवाहा, सार्थादिस्थान सनिवेशः, आधिपत्यं अधिपतिकर्म रक्षेत्यर्थः, 'पोरेव' पुरोवर्तिखमनेसरसमित्यर्थः खामिख-नायकसं भर्तृत्व-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य--आज्ञाप्रधानस सतः तथा सेनापतेभावः आज्ञेश्वरसेनापत्यं कारयन् अन्यनियुक्तकः पालयन् खयमेव महता-प्रधानेन 'अहय'त्ति आख्यानकप्रतिबद्धं नित्यानुबन्धं वार. यनाट्यं च-नृत्य गीतं च-गानं तथा वादितानि यानि तत्री च-वीणा तलौ च-हस्तौ तालव-कंसिका तुडितानि च वादि-18 त्राणि तथा घनस मानध्वनियों मृदङ्गः पडुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां यो बस्तेनेति, इतिकट्ठ-इतिकृत्वा एवमभिधाय जय २ शब्दं प्रयुते श्रेणिकराज इति प्रकृतं, ततोऽसौ राजा जातः, 'महया' इह यावत्करणात् एवं वर्णको वाच्यः"महयाहिमवन्त महतमलयमंदरमहिंदसारे अश्चतविसुद्धदीहरायकुलवंसप्पमूए निरंतरं रायलवखणविराइयंगमंगे बहुजणबहुमाणपूइए सत्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते' पित्रादिभिर्द्धन्यभिषिक्तत्वात् 'भाउपिउसुजाए दयपत्ते' दयावानित्यर्थः, सीमंकरे मर्यादाकारित्वात् सीमंधरे कृतमर्यादापालकत्वात, एवं खेमंकरे खेमंधरे, क्षेमं अनुपद्रवता, 'मणुरिंसदे जणवयपिया'। हितत्वात् 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे-मार्गदर्शकः केउकरे अद्भतकार्यकारित्वात् केतुः-चिहं, 'नरपवरे' नराः ॥ ५५ ॥ प्रवराः यस्येतिकृत्वा, 'पुरिसवरे' पुरुषाणां मध्ये वरत्वात् , 'पुरिससीहे' शूरत्वात् , 'पुरिसबासीविसे' शापसमर्थत्वात् , 'पुरिसपुंडरीए' सेव्यत्वात् , 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् 'अड्डे' आय: दित्ते' दर्पवान् 'वि' प्रतीतः 'विच्छि
अनुक्रम [३३]
RELIGunintentATHREE
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
~120