SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: रिट प्रत सूत्रांक [२४] जय २णंदा जय २ भहा ! भई ते अजियाइं जिणाहि इंदियाइं जियं च पालेहि समणधम्म जियविग्योऽषिय वसाहि तं देव ! सिद्धिमझे निहणाहि रागदोसमल्ले तवेणं घितिधणियबद्धकच्छे महाहि य अट्टकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमणुसरं केवलं नाणं गच्छ य मोक्ख परमपर्य सासयं च अयलं हंता परीसहचUणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ठ पुणो २ मंगलजय २ सई पउंजंति, तते णं से मेहे कुमारे रायगिहस्स नगरस्स मजझमझेणं निग्गच्छति २ जेणेच गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पचोरुभति (सूत्रं २४) 'महत्थंति महाप्रयोजनं महाघ-महामूल्यं महाई-महापूज्यं महतां वा योग्य राज्याभिषेक-राज्याभिषेकसामग्री उपस्थापयत| सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्यधिकानि "भोमेजाणं'ति भौमाना पार्थिवानामित्यर्थः, सर्वोदकैःसर्वतीर्थसंभवः एवं मृतिकाभिरिति । 'जय जयेत्यादि, जय जय सं-जयं लभस्व नन्दति नन्दयतीति वा नन्दा-समृद्धः। समृद्धिप्रापको वा तदामन्त्रणं हे नन्द, एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवखिति शेषः, इह गमे यावत्करणादिद। दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराण'ति, 'गामागर' इह दण्डके यावत्करणादिदं |दृश्यं 'नगरखेडकब्बडदोणमुहमडंचपट्टणसंवाहसबिवेसाणं आहेवचं पोरेवचं सामित्तं भत्तितं महत्तरगत आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं विउलाई भोगभोगाई झुंजमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामः आकरो-लवणाद्युत्पचिभूमिः अविधमानकरं नगरं धूलीप्राकारं खेटं कुनगरं कवटं यत्र | अनुक्रम [३३] wirectorary.com मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~119~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy