________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकधाश्रम.
प्रत
रिक्षतज्ञाते मेघस्य राज्याभिषेकदीक्षे सू.
सूत्रांक
॥५४॥
सते णं लस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति २ मेहस्स कुमारस्स पुरतो पुरस्थिमे चंदप्पभवहरवेरुलियविमलदंड तालविटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एमा घरतरुणी जाच सुरूवा सीयं दूरूहति रमेहस्स कुमारस्स पुबदक्षिणे] सेयं रययामयं विमलसलिलपुत्रं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स पिया कोईवियपुरिसे सदावेति २त्सा एवं बदासी-विप्पामेव भो देवाणुप्पिया! सरिसयाण सरिससयाणं सरिचयाणं एगाभरणगहितनिजोयाणं कोडंपियवरतरुणाणं सहस्सं सदावेह जाच सहावंति, तए णं को९वियवरतरुणपुरिसा सेणियस्स रन्नो कोटुंबियपुरिसेहिं सदाविया समाणा हट्ठा पहाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया! जन्नं अम्हेहिं करणिज्जं, तते णं से सेणिए तं कोडुपियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहेह, तते गं तं कोढुंबियवरतरुणसहस्सं सेणिएणं रना एवं बुत्तं संतं हटें तुटुं सस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दूरुवस्स समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुषीए संपविया, तं०-सोस्थिय सिरिवच्छ णंदियावत्स बद्धमाणग भद्दासण कलस मच्छ दप्पण जाव वहवे अस्थत्थिया आप ताहिं इहाहिं जाच अणवरयं अभिणवंता य अभिधुर्णता य एवं वदासी-जय १ गंदा!
Saeeeeeaase
अनुक्रम [३३]
॥५४॥
SHREILLEGtunintentmarana
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
~118~