________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२३]
दीप
'इच्छिए'ति इष्टः, 'पडिच्छिए'ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितः-खादुभावमियोपगतः 'आगाराओ'ति। |गेहात निष्कम्यानगारिता-साधुतां प्रव्रजितुं मे, 'मणोमाणसिएणं ति मनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिपाचिनेत्यर्थः, तथा स्वेदागता:-आगतस्वेदा रोमकूपा येषु तानि खेदागतरोमकूपाणि, तत एव प्रगलन्ति-क्षरन्ति विलीनानि च-10 l निनानि गात्राणि यस्याः सा तथा शोकमरेण प्रवेपिताजी-कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्व-विमनस इव वदनं ।। वचनं वा यस्खाः सा तथा, तत्क्षणमेव-प्रबजामीति वचनश्रवणक्षणे एव अवरुग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलखात प्रशिथिलानि भूषणानि यस्याः सा तथा, कशीभूतबाहुखात्पतन्ति-विगलन्ति खुम्मियत्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातादेव भन्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा, ततः पदत्रयस कर्मधारयः, सुकुमारोह विकीर्णः केशहस्त:-केशपाशो यस्याः सा तथा, मूविशानष्टे चेतसि सति गुर्वी अलघुशरीरा या सा तथा, परधुनिकृत्तेव 18 चम्पकलता कुद्धिमत्तले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टि:-इन्द्रकेतुर्वियुक्तसन्धिबन्धना-श्लथीकृतसन्धाना धसतीत्यनुकरणे ससंभ्रमं व्याकुलचित्ततया 'उवत्तियाए'ति अपवर्जितया क्षिप्तया बरित-शीघ्र काश्चनमृङ्गारमुख विनिर्गता या शीतलजलविमलधारा तया परिषिच्यमाना निर्वापिता-शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, उत्क्षेपको-18 वंशदलादिमयो मुष्टियाडो दण्डमध्यभागः तालवृन्तं तालाभिधानधृक्षपत्रचन्तं पत्तछोट इत्यर्थः, तदाकारं वा चर्ममयं वीजनक तु-वंशादिमयमेवान्तर्गझदण्ड एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना अन्तःपुरजनेन समाश्वासिता सती मुक्ता
अनुक्रम
[३१]
~105