________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- ------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम.
प्रत
सूत्रांक
॥४७॥
[२३]
दीप
मुंडे भवित्ताणं आगारातो अणगारियं पञ्चइत्तए, तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अम- उत्थितगुन्नं अमणामं असुयपुर्व फरुसं गिरं सोचा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया-पुसदुक्खणं
ज्ञाते दीअभिभूता समाणी सेयागयरोमकूयपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा
शक्षानुमति
याचना करयलमलियत्व कमलमाला तक्खणउलुगदुव्यलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुनियधवलवलयपन्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावसणट्ठचेयगरुई परसुनियत्तव चंपकलया निवत्तमहिमच इंदलही विमुक्कसंधिबंधणा कोहिमतलंसि सवंगेहि धसत्ति पडिया, ततेणं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निधावियगायलट्ठी उक्खेवणतालबंटवीयणगजणियवाएणं सफुसिएणं अंतउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणधिमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमार एवं वयासी-(सूत्रं २३) 'सदहामी'त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपये नैर्ग्रन्थं प्रवचन-जैन शासनं, एवं 'पत्तियामिति प्रत्ययं करोम्पत्रेति भावः ॥४७॥ रोचयामि करणरुचिविषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत् । यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति :-अवितर्थ सत्यमित्यर्थः, अत 'इच्छिए'इत्यादि प्राग्वत् ।
अनुक्रम
[३१]
~104