________________
आगम
(०६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३१]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [२३]
श्रुतस्कन्धः [१] -------- अध्ययनं [3], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Education Internation
महावीरं तिक्खुसो आदाहिणं पदाहिणं करेति २ वंदति नर्मसह २ एवं बदासी सद्दहामि णं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमि णं अब्भुमि णं भंते! निग्ार्थं पावयणं एवमेयं भंते । तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते । इच्छितपडिच्छ्रियमेयं भंते से जहेव तं तुम्भे वदह नवरं देवाप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पञ्चस्सामि, अहासु देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे कुमारे समणं ३ वंदति नम॑सति २ जेणामेव चाउरघंटे आसरहे तेणामेव उवागच्छति २ सा चाउरघंटं आसरहं दूरुहति २ महया भडचडगर पहकरेणं रायगिहस्स नगरस्स मज्iमज्झेणं जेणामेव सए भवणे तेणामेव उपागच्छति २ त्ता चाउरघंटाओ आसरहाओ पोहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २ ता अम्मापिकणं पायवडणं करेति २ एवं वदासी एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते परिच्छिते अभिकइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी - घन्नेसि तुमं जाया ! संपुनो० कयत्थो० कपलक्खणोऽसि तुमं जाया ! जनं तुमे समणस्स ३ अंतिए धम्मे सिंते सेवि य ते धम्मे इच्छिते परिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापियरो दोचंपि तचंपि एवं यदासीएवं खलु अम्मयातो ! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरु तं इच्छामि णं अम्मयाओ ! तुन्भेहिं अन्भणुन्नाए समाणे समणस्स भगवतो महावीरस्स अंतिए
For Pass Use Only
~ 103~