________________
आगम
(०६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३१]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
-------- अध्ययनं [3],
मूलं [२३]
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ४८ ॥
वलीसनिकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विमनाथ दीना च या सा तथा रुदन्ती-साधुपातं शब्दं विदधाना ऋदन्ती ध्वनिविशेषेण तेपमाना - स्वेदलालादि क्षरन्ती शोचमाना हृदयेन विलपन्ती-आर्सखरेण । तुमंसि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते पिए मणुन्ने मणामे भेजे वेसासिए सम्म बहुमए अणुमए भंडकरंडगसमाणे रणे रणभूते जीवियउस्सासय हिययाणंदजणणे उंवरपुष्कं व दुल्लभे सवणयाए किमंग पुणे पासणयाए ! णो खलु जाया । अम्हे इच्छामो खणमवि विप्पओगं सहितते तं भुंजाहि ताव जाया ! विपुले. माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए
Education Internation
कुलवंतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारयं पद्मइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं कुत्ते समाणे अम्मापियरो एवं बदासीतहेब णं तं अम्मतायो । जहेब णं तुम्हे ममं एवं वदह तुमंसि णं जाया । अम्हं एगे पुते तं चैव जाब निरावयक्खे समणस्स ३ जाब पवइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसवहवाभिभूते विज्जुलयाचंचले अणिचे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संभरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विष्पजहणिजे सेकेणं जाणति अम्मयाओ के पुर्वि गमणाए के पच्छा गमणाए ?, तं इच्छामि णं अम्मयाओ ! तुच्भेहिं अन्भणुन्नाते समाणे समणस्स भगवतो० जाव पञ्चतित्तए, तो णं तं मेहं कुमारं अम्मापियरो
दीक्षा सम्बन्धे मेघकुमारेण सह तस्य माता- पितरः संवादः
For Parts Only
~ 106~
१ उत्क्षिप्तज्ञाते दी
क्षायां मातापितृरोधः
सू. २४
॥ ४८ ॥
war