________________
आगम
[०५]
प्रत
सूत्रांक
[३०९]
गाथा
दीप
अनुक्रम
[३८१
-३८२]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ ३०९ ] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५]
॥ अथ अष्टमशतकम् ॥
पूर्वाभावः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विनियते, तस्य चोदेशसङ्ग्रहार्थ' 'पुग्गले'त्यादिगाथामाह
पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७ ।
पडिणीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए ॥ १ ॥
रायगिहे जाव एवं वयासी-कइविहा णं भंते! पोग्गला पन्नत्ता १, गोयमा तिविहा पोग्गला पत्ता, तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया । (सूत्रं ३०९ ) ॥
'पोग्गल’त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'ति आशीविषादि - विषयो द्वितीयः २ 'रुक्ख'ति सङ्ख्यात जीवादिवृक्षविषयस्तृतीयः ३ 'किरिय'ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः ४ 'आजीव'त्ति आजीविक वक्तव्यतार्थः पञ्चमः ५ 'फासुग'सि प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिणीय'त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः ८ 'बंध'त्ति प्रयोगवन्धाद्यभिधानार्थी नवमः ९ 'आराहण' ति देशाराधनाद्यर्थो दशमः १० ॥ 'पओगपरिणय'ति जीवव्यापारेण शरीरादितया परिणताः 'मीससापरिणयत्ति मिश्रकपरिणताः - प्रयोगविस्रसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता
Education International
अथ अष्टम- शतके प्रथम उद्देशक: आरभ्यते
"भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
For Penal Use Only
अथ अष्टम- शतक आरम्भः
~97~