________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
व्याख्या- प्रशतिः अभयदेवी या वृत्ति ॥२७॥
[३०८]
दीप अनुक्रम [३८०]
953035
भंते ! अचित्तावि पोग्गला ओभासंति जाव प्रभासेंति ?, कालोदाई । कुद्धस्स अणगारस्स तेयलेस्सा निसहा समाणी दूरं गंता दूरं निपतइ देसं गंता देसं निपतह जहिं जहिं च ण सा निपतइ तहिं ताहिं च का उद्देशान ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई ! ते अचित्तावि पोग्गला ओभासंति अचित्तपुद्गजाव पभासंति, तए णं से कालोदाई अणमारे समणं भगवं महावीरं वंदति नर्मसति २ बरहि चमत्थछट्ट- लावभासाका हम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्तेजाव सबनुक्खप्पहीणे । सेवं भंते । सेवं भंते दिसू३०८
त्ति । (सूत्रं ३०८)७-१०॥ सत्तमं सयं समतं ॥७॥ ___ 'अस्थि णमित्यादि, 'अचित्तावि'त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति'-1 त्ति सप्रकाशा भवन्ति 'उज्जोइंति'त्ति वस्तूयोतयन्ति तवंति'त्ति तापं कुर्वन्ति 'पभासंतित्ति तथाविधवस्तुदाहकत्वेन | प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामास्क्रुद्धेन 'दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः, |अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयई'त्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गम-1 नस्वभावेऽपि देशे तदर्भादौ निपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिं जहिं च'त्ति यत्र यत्र दूरे वा तद्देशे वा सा ||SA तेजोलेश्या निपतति 'तहि तहिं तत्र तत्र दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः। सप्तमशते दशमोद्देशकः॥७-१०॥ शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपर्थ लक्षितवान् वृद्धपुरुष इव ॥१॥
॥३२७॥ ॥समाप्तं च सप्तमं शतं वृत्तितः ॥७॥ FAPPOINDurgamPAPTEMPiprarapmirmirsiminimamimanilaununhatanAmasti
तत् समाप्ते सप्तमं शतकं अपि समाप्तं
अत्र सप्तम-शतके दशम-उद्देशक: समाप्त: कालोदायी-श्रमणस्य कथा
~96~