________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०६]
*
दिनो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाच नो दुक्खत्ताए भुजो २ परिणमह, एवं खल
कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कजंति । (सूत्रं ३०६)॥ 'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवम्तीत्यर्थः थालीपागसुद्धति स्थाल्यां-उखायां पाको यस्य सत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविध स्यादितीदं । विशेषणं, शुद्ध-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वाशुद्धमिति विग्रहः, 'अट्ठारसवंजणाउलं'ति अष्टादशभिहै लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च ताञ्जनाकुलं चेति, अत्र भेद
पदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अहारसमो सागो १८ निरुवहओ लोइओपिंडो॥" तत्र मांसत्रय-जलजादिसक 'जूषो' मुगतन्दुलजीरककदुभाण्डादिरसः 'भक्ष्याणि'खण्डखाद्यादीनि 'गुललावणिया' गुडपपेटिका लोकप्रसिद्धा गुडधाना वा, भूलफलान्येकमेव| पदं 'हरितक' जीरकादि 'डाको वास्तुलकादिभर्जिका रसालू मजिका, तलक्षणं चेदम्-"दो घयपला महुपलं दहिय-18 |स्सद्धाढय मिरियषीसा । दस खंडगुलपलाई एस रसालू निवइजोगो ॥१॥" 'पान' सुरादि 'पानीयं जलं 'पानक | द्राक्षापानकादि शाक:-क्रसिद्ध इति, 'आवाय'त्ति आपातस्तत्प्रथमतया संसर्गः 'भदए'त्ति मधुरत्वान्मनोहरा 'दुरूव
RECACROSNOREXX
दीप अनुक्रम [३७८]
*
RS
*
कालोदायी-श्रमणस्य कथा
~93~