SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ३०६ ] दीप अनुक्रम [३७८] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [ ३०६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या- ४ तात्ति दूरूपतया हेतुभूतया 'जहा महासवपत्ति षष्ठतस्य तृतीयोदेशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येप्रज्ञप्तिः यम् 'एवामेव'त्ति विषमिश्रभोजनवत् । 'जीवा णं भंते! पाणाइवाए' इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य अभयदेवीप्राणातिपातादेः 'तओ पच्छा विपरिणममाणे 'ति 'ततः पश्चात्' आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि या वृत्तिः १ गच्छत् प्राणातिपातादि कार्ये कारणोपचारात् प्राणातिपातादिहेतुकं कम्र्मेति 'दुरूवत्ताए 'त्ति दूरूपताहेतुतया परिणमति दूरूपतां करोतीत्यर्थः । 'ओसहमिस्सं'ति औषधं महातिककघृतादि 'एवामेव त्ति औषधमिश्रभोजनवत् 'तस्स णं'ति प्राणातिपातविरमणादे: 'आवाए नो भदए भवति'त्ति इन्द्रिय प्रतिकूलत्वात्, 'परिणममाणे'त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य | सत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयति ॥३२६ ॥ दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकार्य समारंभंति तत्थ णं एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकार्य निद्यावेति, एएसि णं भंते ! दोण्हं पुरिसाणं कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चैव महासवतराए चैव महावेयणतराए चैव कयरे वा पुरिसे अप्पकम्मतराए चैव जाव अप्पवेषणतराए चेव १, जे से पुरिसे अगणिकार्य उज्जाले जे वा से पुरिसे अगणिकार्य निद्यावेति ?, कालोदाई । तत्थ णं जे से पुरिसे अगणिकार्य उज्जालेह से णं पुरिसे महाकम्मतराए चैव जाव महावेषणतराए चेव, तत्थ णं जे से पुरिसे अगणिकार्य निवावेह से णंपुरिसे अध्यकम्म Internation कालोदायी श्रमणस्य कथा For Park Use Only ~94~ ७ शतके उद्देशः १० ज्वालक विध्यापक योः कर्म सू २०७ ॥ ३२६॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy