________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
5%
प्रत सूत्रांक [३०५]
%
दीप अनुक्रम [३७७]
4%AMMet
स्थिकाय मित्येतस्य स्वरूपविशेषणायाह-'अरूविकार्य'ति अमूर्तमित्यर्थः 'जीवकार्य'ति जीवनं जीवो-ज्ञानाद्युपयोगस्तत्प्रधानः कायो जीवकायोऽतस्तं, कैश्चिजीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से|४/ कहमेयं मन्ने एवं ? ति अथ कथमेतदस्तिकायवस्तु मन्य इति वितकार्थः 'एवम्' अमुना चेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविपकड'त्ति इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अधवा न विशेषेण प्रकटा अविप्रकटा, 'अविउपकड'त्ति पाठान्तरं तत्र अविद्वत्प्रकृताः-[अविज्ञप्रकृता] अथवा न | विशेषत उत्-पावल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं चत्ति अयं पुनः 'तं चेयसा' इति यस्माद्यं सर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्ति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयमझुति अमुमस्तिकायस्वरूपलक्षणमध स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, 'महाकहापडिबन्ने'|त्ति महाकथाप्रबन्धेन महाजनस्य तत्वदेशनेन, 'एयंसिणं'ति एतस्मिन् उक्तस्वरूपे 'चकिया केई'त्ति शकुयात् कश्चित् ॥ | 'एयंसि णं भंते ! पोग्गलत्थिकार्यसि'इत्यादि, अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माण्यऽशुभस्वरूपफललक्षणविपाकदायीनि पुनलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवास्तिकाय एव च तानि तथा भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राकालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोका, अधुना तु तत्पश्चद्वारेणैव तान्येव यथा पाप| फलविपाकादीनि भवन्ति तथोपदिदर्शयिषुः 'एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह
तए णं समणे भगवं महावीरे अन्नया कयाइरायगिहाओगुणसिलए(या) चेहए(या) पडिनिक्खमति पहिया
कालोदायी-श्रमणस्य कथा
~91