________________
आगम
[०५]
प्रत
सूत्रांक
[ ३०५ ]
दीप
अनुक्रम [३७७]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [७], वर्ग [ - ], अंतर् शतक [-] उद्देशक [१०], मूलं [ ३०५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
यावृत्ति: १ ॥ ३२४ ॥
मने एवं १, से नूणं कालोदाई अत्थे समहे ?, हंता अत्थि तं०, सचे णं एसमट्ठे कालोदाई अहं पंचस्थिकार्य पनवेमि, तंजा-धम्मत्थिकार्य जाव पोग्गलत्थिकार्य, तत्थ णं अहं चत्तारि अस्थिकाए अजीवस्थिकाए अजीवतया पनवेमि तहेब जाव एवं चणं अहं पोग्गलत्थिकायं रूविकार्य पन्नवेमि, तए णं से कालोदाई | समणं भगवं महावीरं एवं बदासी- एयंसि णं भंते ! धम्मत्थिकार्यसि अधम्मत्थिकार्यसि आगासत्धिकार्यसि १ छोदायिपतिबोधः
७ शतके उद्देशः १० ३०५ का
| अरूविकार्यसि अजीव कायंसि चकिया के आसइत्तए वा १ सहराए वा २ चिन्तए वा ३ निसीहत्तए वा ४ तुयट्टितए वा ५१, णो तिणट्टे०, कालोदाई एगंसि णं पोग्गलत्थिकायंसि रूविकार्यसि अजीवकार्यंसि * चकिया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोरगलत्थिकार्यसि रूविकार्यंसि अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविद्यागसंजुत्ता कांति !, णो इण्डे समट्ठे कालोदाई !, एवंसिणं जीवत्थिकार्यसि अरूविका यंसि जीवाणं पाया कम्मा पावफल विवागसंजुक्ता कति ?, हंता कांति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं बंदर नमसह वंदिता नमसित्ता एवं वयासी- इच्छामिणं भंते! तुन्भं अंतियं धम्मं निसामेत्तए एवं जहा खंदए तहेव पञ्चइए तहेव एक्कारस अंगाई जाव विहरइ (सूत्रं ३०५ )
'ते' मित्यादि, 'एगयओ समुवागयाणं'ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च 'सन्निविद्वाणं'ति ॥३२४|| | उपविष्टानाम् उपवेशनं चोरकुटुकत्वादिनाऽपि स्यादत आह- 'सन्निसन्नाणं' ति संगततया निषण्णानां सुखासीनानामिति यावत् 'अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए'त्ति अजीवाश्च ते अचेतनाः कायाश्च राशयोऽजीवकायास्तान् 'जीव
Education internation
कालोदायी श्रमणस्य कथा
For Pernal Use On
~90~