SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३०५] दीप अनुक्रम [३७७] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [ ३०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः त्थियाणं अदूरसामंतेणं बीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीहवयमाणं पासंति पासेत्ता अन्नमन्नं सदावेंति अन्नमन्नं सदावेत्ता एवं वयासी एवं खलु देवाणुपिया ! अम्हं इमा कहा अविप्पकडा अयं व णं गोयमे अम्हं अदूरसामंतेणं वीश्वयइ तं सेयं खलु देवाणुपिया ! अम्हं गोयमं एयमहं पुच्छि | सएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ ता जेणेव भगवं गोयमे तेणेव उवागच्छति तेणेव उवागच्छित्ता ते भगवं गोयमं एवं वयासी एवं खलु गोयमा । तब धम्मायरिए धम्मोवदेसर समणे णायपुत्ते पंच अस्थिकाए पनवेति, तंजहा-धम्मस्थिकार्य जाव आगासत्थिकार्य, तं चैव जाव रूविकार्य अजीवकार्य पनवेति से कहमेयं भंते! गोयमा ! एवं, तए णं से भगवं गोपमे ते अन्न उत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया ! अस्थिभावं नस्थिति बदामो नत्थिभावं अस्थिति बदामो, अम्हे णं देवाशुप्पिया ! सर्व अस्थिभावं अस्थीति वदामो सर्व नत्थिभावं नत्थीति वयामो, तं चैव सा खलु तुम्भे देवाणुपिया एयम सयमेयं पचवेक्खहत्तिकट्टु ते अन्नउत्थिए एवं वयासी एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं | महावीरे एवं जहा नियंडुद्देसए जाव भन्तपाणं पडिदंसेति भत्तपाणं परिदंसेत्ता समणं भगवं महावीरं बंदह नमसइ २ नच्चासन्ने जाव पज्जुवासति । तेणं कालेणं तेणं समर्पणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्या, कालोदाई य तंदेसं हवमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नृणं [ भंते ] कालोदाई अन्नया कथाई एगयओ सहियाणं समुवागयाणं सन्निविद्वाणं तहेब जाव से कहमेयं कालोदायी श्रमणस्य कथा For Parts Only ~89~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy