________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०१-३०४]
व्याख्या- रिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हिमवतीति तहणं कनकनियुक्तानि- शतके प्रज्ञप्तिः
नियुक्तकमकानि दारूणि यत्र स तथा तं 'संविद्धचकमंडलधुरागं' सुष्टु संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा अभयदेवीयावृत्तिः
|तं 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया है
यत्र स तथा तम्, 'आइनवरतुरयसुसंपउत्त' जात्यप्रधानाश्वैः सुतु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसं॥३२२॥ पग्गहियं कुशलनररूपो यश्छेकसारथि:-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणप-10
| रिमंडिय' शराणां शतं प्रत्येक येषु ते शरशतास्तैात्रिंशता तोणः-शरधिभिः परिमण्डितो यः स तथा तं, 'सकंकडवडेंसगं' सह कटैः कवचैरवर्तसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं, सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सह चापशरैर्यानि प्रहरणानि-खगादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च-युद्धप्रगुणो यः स तथा तं, 'चाउग्घंटं आसरहं जुत्तामेव'त्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'अयमेयारूवंति प्राकृतत्वादिदम् 'एतदूपं वक्ष्यमाणरूपं 'सरिसए'त्ति सदृशक:-समानः 'सरिसत्तए'त्ति सदृशत्वक् 'सरिसवए'त्ति सदृग्वयाः 'सरिसभंडमत्तोवगरणे'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-ककटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघं रुप्तः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात् , स्फुरि
|OL ||३२२॥ तकोपलिङ्गो वा, यावत्करणादिदं दृश्यं रुढे कुविए चंडिकिए'त्ति तत्र 'रुष्टा' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डिकितः' सब्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति कोधाग्निना दीप्यमान इव, एकार्थिका
RECACASSE
दीप
अनुक्रम [३७३-३७६]
KH
वरुण-नागपुत्रस्य एकावतारित्वं
~86