________________
आगम
[०५]
प्रत
सूत्रांक
[ ३०१
-३०४]
दीप
अनुक्रम
[३७३
-३७६]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [९], मूलं [ ३०१-३०४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
'सारुह 'ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सङ्ग्रामे हता 'रहमु|सले ति यत्र रधो मुशलेन युक्तः- परिधावन् महाजनक्षयं कृतवान् असौ रथमुशल: 'मग्गओ'ति पृष्ठतः 'आयसं'ति | लोहमयं 'किडिणपडिरूवगंति किठिनं-वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु 'अणासए'त्ति अश्वरहितः 'असारहिए'त्ति असारथिकः 'अणारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं' ति | महाजनविनाशं 'जणवहं' ति जनवधं जनव्यथां वा 'जणपम ति लोकचूर्णनं 'जणसंवट्टकप्पं ति जनसंवर्त्त इव-लो. | कसंहार इव जनसंवर्त्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपञ्चायाए' ति एतत्स्वभावत एव वक्ष्यति । 'पुसंगइए 'ति कार्त्तिकश्रेष्ठयवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत् 'परियायसंगइए 'त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्त्ती मित्रमासीदिति ॥ 'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्ख' इत्यत्रैकवचनप्रक्रमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुन्नपावा' इत्यादि दृश्यं 'पडिला भेमाणे'ति, इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं | वत्थ पडिग्गह कंबलर ओहरणेणं पीढफलगसेज्जासंधारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यं, 'चाउरघंटे'ति घण्टाचतुष्टयोपेतम् 'आसरह'ति अश्ववहनीयं रथं 'जुत्तामेव'त्ति युक्तमेव रथसामध्येति गम्यं 'सज्झय' मित्यत्र यावत्करणादिदं दृश्यं - 'सर्घढं सपडागं सतोरणवरं सर्णदिघोसं सकिंकिणी हेम जाल परंत परिक्खित्तं' सकिङ्किणीकेन- क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेणिसकणगनि उत्सदारुयागं' हैमवतानि - हिमवद्भि
वरुण नागपुत्रस्य एकावतारित्वं
For Park Lise Only
~ 85~
yor