________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३०१
-३०४]
दीप अनुक्रम [३७३-३७६]
व्याख्या-13 वरुणे जाव तुरए विसज्जेति पडिसंधारगं दुरूहह पडिसंथारगं दुरूहित्ता पुरत्याभिमुहे जाव अंजलि कटु ७ शतके प्रज्ञप्तिः
एवं वयासी-जाई णं भंते ! मम पियवालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई बयाई गुणाई बेरमणाई। देशः ९ अभयदेवी पचक्खाणपोसहोववासाई ताइणं ममंपि भवंतुत्तिकटु सन्नाहपढें मुयइ २ सद्धरणं करेति सलुद्धरणं करेत्ता २०४वरुण& आणुपुषीए कालगए, तए णं तं वरुणं णागणनुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहि
|स्यकावता
रिता ॥३२॥
| दिवे सुरभिगंधोदगवासे बुढे दसद्धबन्ने कुसुमे निवाडिए दिवे य गीयगंधवनिनादे कए यावि होत्या, तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिवं देविहि दिवं देवजुर्ति दिवं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति ॥ (सूत्रं ३०३) वरुणे णं भंते !नागनत्तुए कालमासे कालं किचा कहिं गए कहिं उपवने, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तस्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाणि ठिती | पन्नता, तस्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता । से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिझिहिति जाव अंतं करेहिति।। वरुणस्स णं भंते ! णागणनुपस्स पियवालवयंसए कालमासे कालं किचा कहिं गए? कहिं उववन्ने ?,गोयमा सुकुले पचायाते।से णं भंते तओहिंतो अणंतर उच्चट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा !महा- ॥३२२॥ विदेहे वासे सिज्झिहिति जाच अंतं करेंति।सेवं भंते! सेषं भंते !त्तिा(मूत्रं३०४) सत्तमस्सणवमो उद्देसो॥७॥९॥
वरुण-नागपुत्रस्य एकावतारित्वं
~84~