SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३०१-३०४] दीप वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं ति पादन्यासविशेषलक्षणं 'ठाति'त्ति करोति 'आययकपणाययंति आयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचंति एका हत्या-हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहवंति कूटे इव तथाविधपापाणसंपुटादौ कालविलम्बाभावः। साधादाहत्या-आहननं यत्र तत् कूटाहत्यम् 'अस्थामेत्ति अस्थामा' सामान्यतः शक्तिविकल: 'अवले'त्ति शरीरशक्तिवर्जितः 'अवीरिए'त्ति मानसशक्तिवजितः 'अपुरिसकारपरकमेति व्यक्तं नवरं पुरुषक्रिया पुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिजंति आत्मनो धरणं कर्तृमशक्यम् 'इतिकट्ट'त्ति इत्तिकृत्वा इतिहेतो-४ | रित्यर्थः 'तुरए णिगिण्हई'त्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंत'ति 'एकान्तं' विजनम् 'अन्त' भूमिभागं सीलाई ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाईति अहिंसादीनि 'गुणाईति गुणवतानि 'बेरमणाईति सामान्येन रागादिविरतयः 'पचक्खाणपोसहोववासाईति प्रत्याख्यान-पौरुष्यादिविषयं पौषधोपवास:-पर्वदिनोप वासः 'गीयगंधचनिनाए'सि गीतं गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वका निनादः ॥ 'कालमासे'त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्यायपि द्रष्टव्यं 'कहिं गए कहिं उवचन्नेत्ति | प्रश्नद्वये 'सोहम्मे'त्यायेकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउक्खएणं आयुःकर्मदलिकनिर्जरणेन 'भवक्खएण'ति देवभवनिवन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिहक्खएणति |आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोदेशका सम्पूर्णः ॥ ७-९॥ अनुक्रम [३७३-३७६] अत्र सप्तम-शतके नवम-उद्देशक: समाप्त: ~87
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy