________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०१-३०४]
दीप
वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं ति पादन्यासविशेषलक्षणं 'ठाति'त्ति करोति 'आययकपणाययंति आयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचंति एका हत्या-हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहवंति कूटे इव तथाविधपापाणसंपुटादौ कालविलम्बाभावः। साधादाहत्या-आहननं यत्र तत् कूटाहत्यम् 'अस्थामेत्ति अस्थामा' सामान्यतः शक्तिविकल: 'अवले'त्ति शरीरशक्तिवर्जितः 'अवीरिए'त्ति मानसशक्तिवजितः 'अपुरिसकारपरकमेति व्यक्तं नवरं पुरुषक्रिया पुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिजंति आत्मनो धरणं कर्तृमशक्यम् 'इतिकट्ट'त्ति इत्तिकृत्वा इतिहेतो-४ | रित्यर्थः 'तुरए णिगिण्हई'त्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंत'ति 'एकान्तं' विजनम् 'अन्त' भूमिभागं
सीलाई ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाईति अहिंसादीनि 'गुणाईति गुणवतानि 'बेरमणाईति सामान्येन रागादिविरतयः 'पचक्खाणपोसहोववासाईति प्रत्याख्यान-पौरुष्यादिविषयं पौषधोपवास:-पर्वदिनोप
वासः 'गीयगंधचनिनाए'सि गीतं गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वका निनादः ॥ 'कालमासे'त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्यायपि द्रष्टव्यं 'कहिं गए कहिं उवचन्नेत्ति | प्रश्नद्वये 'सोहम्मे'त्यायेकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति ।
'आउक्खएणं आयुःकर्मदलिकनिर्जरणेन 'भवक्खएण'ति देवभवनिवन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिहक्खएणति |आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोदेशका सम्पूर्णः ॥ ७-९॥
अनुक्रम [३७३-३७६]
अत्र सप्तम-शतके नवम-उद्देशक: समाप्त:
~87