________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३००]
25ARC5456056484%2525
दीप अनुक्रम [३७२]
कृतयः निगमाः-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो-नृपतिनिरूपि-2 |तचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपाला:-राज्यसन्धिरक्षकाः, एतेषां ॥४
द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सद्धिति सार्द्ध सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समिति| समन्तात् परिवृता-परिकरित इति, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्टु कृतरतिकं वक्षः-उरो | यस्य स तथा, जहाचेव उववाइए'त्ति तत्र चैवमिदं सूत्रम्-'पालंबपलबमाणपडसुकयउत्तरिज्जे इत्यादि तत्र प्रालम्बेनदीर्घेण प्रलम्बमानेन-गुम्बमानेन पटेन सुष्छु कृतमुत्तरीयं-उत्तरासको येन स तथा, 'महया भडचडगरवंदपरिक्खित्तेत्ति | महाभटानां विस्तारवत्सद्देन परिकरित इत्यर्थः 'ओयाए'त्ति 'उपयातः' सपागतः 'अभेजकवर्य'ति परप्रहरणाभेद्यावरणं | | 'वइरपडिरूवर्ग'ति वज्रसदृशम् 'एगहत्थिणावित्ति एकेनापि गजेनेत्यर्थः 'पराजिणित्तए'त्ति परानभिभवितमित्यर्थः। 'हयमहियपवरवीरघाइयविवडियधिद्वयपडागे'त्ति हताः-प्रहारदानतो मधिता-माननिर्मथनतः प्रवरवीराः-प्रधानभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः-चक्रादिचिह्नप्रधानध्वजाः पताकाश्च-तदन्या येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'किच्छपाणगए'त्ति कृच्छ्रगतप्राणान्-कष्टपतितप्राणानित्यर्थः 'दिसो दिसिं'ति दिशः सकाशा-3 दन्यस्यां दिशि अभिमतदिकृत्यागादिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग नाशनाभिप्रायेण यत्र प्रतिषेधने तहिगपदिकू तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धान्त्रिवर्तितवानित्यर्थः ।।
णायमेयं अरहया सुयमेयं अरया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते ! संगामे
rajastaram.org
महाशीलाकंटकं संग्राम, रथमुशलं संग्राम
~79