SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: व्याख्या प्रत सूत्रांक [३००] || विमलवरबद्धचिंधपट्टे'त्ति पिनद्धं-परिहित अवेयक-ग्रीवाभरणं येन स तथा विमलवरो पद्धश्चिह्नपट्टो-योधचिह्नपट्टो| || शतके प्रज्ञप्तिः दयेन स तथा, ततः कर्मधारयः, 'गहियाउहपहरणे'त्ति गृहीतानि आयुधानि-शस्त्राणि प्रहरणाय-परेषां प्रहारकरणाय उद्देशः अभयदेवी- येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्राणि खनादीनि प्रहरणानि तु-क्षेप्यशखाणि नाराचादीनि ततो गृही-||महाशिलायावृत्तिः१५ तान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमल्लदामेणं'ति सह कोरिण्टप्रधानः-कोरिण्टकाभिधानकुसुमगुच्छा ज्यदा-15 कण्टका मभिः-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे'त्ति चतुर्णी चामराणां वालींजितमहं यस्य स तथा, 'मंग- सु ३०० ॥१८॥ लजयसद्दकयालोए'त्ति मङ्गलो-माङ्गल्यो जयशब्दः कृतो-जनैर्विहित आलोके-दर्शने यस्य स तथा, 'एवं जहा उचवाइए जाव' इत्यनेनेदं सूचितम्-'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोटुंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दणगरनिगमसेहिसेणावइसत्यवाहदूयसंघिपाल सद्धिं संपरिबुडे धवलमहामेहनिग्गरविव गहगणदिप्पं तरिक्खतारागणाण मज्झे ससिब पियर्दसणे नरवई मजणघराओ पडिनिक्खमइ मजणधराओ पडिनिक्खमित्ता जेणेव १ बाहिरिया उवठ्ठाणसाला जेणामेव उदाई हथिराया तेणामेव उवागच्छत्ति तत्रानेके ये गणनायका:-प्रकृतिम-15 ट्र हत्तराः दण्डनायकाः-तत्रपालाः राजानो-माण्डलिकाः ईश्वरा-युवराजाः तलवरा:-परितुष्ट नरपतिप्रदत्तपट्टबन्धविभूपिता राजस्थानीया माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः ॥३१॥ महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका:-ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाः-प्रतीहाराः अमात्या-रा-15 ज्याधिष्ठायकाः पेटा:-पादमूलिकाः पीठमः-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्र THARASEX दीप अनुक्रम [३७२] REarathihidana महाशीलाकंटक संग्राम ~78~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy