________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
5
प्रत सूत्रांक [३००]
विशेषो यस्य स तथा सललितानि प्रलम्बानि अवचूलानि-यस्य स तथा चामरोत्करेण कृतमन्धकार यत्रस तथा ततः कर्मधा-||6|| रयोऽतस्तं, 'चित्तपरिकछोयपच्छयं' चित्तपरिच्छोको-लघुःप्रच्छदो-वनविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्टु वद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झं बहूनां प्रहरणाना(मस्यादीना)मावरणानां च-स्फुरककण्टकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछत्तं | सज्झर्य सघंटे' 'पंचामेलियपरिमंडियाभिरामं पञ्चभिरापीडिकाभिः-चूडाभिः परिमण्डितोऽभिरामश्च-रम्यो यः।
स तथाऽतस्तम् 'ओसारियजमलजुयलघंट' अवसारितं-अवलम्वितं यमलयुगल-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विजु४ पिणद्धं व कालमेहं' भास्वरमहरणाभरणादीनां विद्युत्कल्पना(त्वात्)कालत्वाच्च गजस्य मेघसमतेति 'उप्पाइयपचयं व & सक्खं' औरपातिकपर्वतमिव साक्षादित्यर्थः 'मत्वं मेहमिव गुलुगुलंतं' 'मणपवणजाणवेग' मनःपवनजयी वेगो यस्य स
तथाऽतस्तं, शेषं तु लिखितमेवास्ति, वाचनान्तरे विदं साक्षाल्लिखितमेव दृश्यत इति, 'कयबलिकम्मे त्ति देवताना कृतबलिका 'कयकोउयमंगलपायच्छित्तेत्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वमादिव्यपोहायावश्य कर्तव्यत्वात् प्रायश्चित्तानि येन स तथा, तत्र कौतुकानि-मषीपुण्ड्रादीनि मङ्गलानि-सिद्धार्थकादीनि 'सन्नद्धबद्धव
स्मियकवए'त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् कवचः13 कळूटो येन स तथा, ततः कर्मधारयः, 'उप्पीलियसरासणपट्टिए'त्ति उत्पीडिता-गुणसारणेन कृतावपीडा शरा
सनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा-बाही बद्धा शरासनपट्टिका-बाहुपट्टिका येन स तथा, 'पिणद्धगेवेज
दीप अनुक्रम [३७२]
Mr.XXXX20%
2
+
E
sayralasaram.org
महाशीलाकंटकं संग्राम
~77