SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३००] श्र -- प्रज्ञप्तिः IPI पचप्पिणह'त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, 'हहह' इह यावत्करणादेवं दृश्यम्-'हद्वतुद्दचित्तमाणंदिया मंदिया ||७ शतके अभयदेवी पाहमणा'इत्यादि, तत्र हृष्टतुष्ट-अत्यर्थं तुष्टं दृष्टं वा-विस्मितं तुष्टं च-तोषवचित्त-मनो यत्र तत्तथा तद् हटतुएचित्तं यथा || X उद्देश: पा वृत्तिा भवति इत्येवमानन्दिता-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः-समृद्धितरतामुपगताः प्रीतिः-॥ महाशिलापाणने-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं कत्ति , इदं वेवं रश्यम्-'करयलपरिग्गहियं दसणह सिरसा-IX| कण्टका ॥३१७॥ वत्तं मत्थए अंजलिं कई तत्र शिरसाऽप्राप्त-असंस्पृष्ट मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेति'त्ति एवं स्वामिन् । तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमइकप्पणाविगप्पेहिति छेको-निपुणो य आचार्य:-शिल्पोपदेशदाता तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'मुनिउणेहिति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः, 'एवं जहा उपवाइए'त्ति तत्र चेदं सूत्र| मेवम्-'उज्जलनेवस्थहवपरिवच्छिय' उज्वलनेपथ्येन-निर्मलवेषेण 'हवं'ति शीघ्रं परिपक्षितः-परिगृहीतः परिवृतो यः स | तथा ते, सुसज्ज 'चम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेजगबद्धगलगवरभूसणविराइयं' धर्मणि नियुक्ताश्चाम्मि ॥३१७॥ कास्तः सन्नद्धा-कृतसन्नाहश्चाम्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरजर्यस्य स तथा अवेयकं बर्द्ध गलके यस्य स तथा वरभूषणपिराजितो यः स तथा ततः कर्मधारयोsतिस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोयरकर्यधयार' विरचिते वरकर्णपूरे-प्रधानकर्णाभरण दीप अनुक्रम [३७२] - 48 SAMEnirainRCIA महाशीलाकंटक संग्राम ~76
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy