________________
आगम
[०५]
प्रत
सूत्रांक
[ ३००]
दीप
अनुक्रम [३७२]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३००]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं ततो युद्धं संप्रलनं, चेटकराजश्व प्रतिपन्न तत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिक सैन्ये गरुडव्यूहः, [प्रस्थानं ७००० ] | चेटक सैन्ये च सागरव्यूहो विरचितः ततश्च कूणिकस्य कालो दण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भन्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु | चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थे देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामों विकुर्वितवान्- महाशिलाकण्टकं रथमुशलं चेति ॥ 'जइत्थ'त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'बज्जि'त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते 'ति कोणिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ ति मल्लकिनामानो राजविशेषाः 'नव लेच्छत्ति लेच्छ किनामानो राजविशेषा एव 'कासीकोसलग ति काशी- वाणारसी तज्जनपदोsपि काशी तत्सम्बन्धिन आद्या नव कोशला- अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानीं चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तद्दर्शनार्थमिदमाह -- 'तए ण'मित्यादि, ततो' महाशिला कण्टकसङ्ग्रामविकुर्वणानन्तरमुदायिनामानं 'हस्थिराय'ति हस्तिप्रधानं 'पडिकप्पे 'त्ति सन्नद्धं कुरुत
महाशीलाकंटकं संग्रामं
For Parts Use One
~75~