________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२९९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२९९]
व्याख्या- स्ततश्च 'इहगतान' नरलोकव्यवस्थितान 'तस्थगए'त्ति क्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नस्थ- ७ शतके
गए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरंति अयं विशेष:-'इहगए इति इहगतः अनगार इति इह- उद्देशः ९ अभयदेवी पदवागतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्कमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स||
इहातादिपुया वृत्तिः सासकामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह
गलाद्वैक्रिय
सू२९९महा ॥३१५॥ । णायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे २ ॥ महासिलाकंटए शिलाकण्ट
भंते ! संगामे वहमाणे के जइत्था के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमल नवलेकाछकासू ३०० कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्या ॥ तए णं से कोणिए राया महासिलाकंटकं संगाम | उवडियं जाणित्ता कोडंबियपुरिसे सहावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं
पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाह २त्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह। तिए णं ते कोटुंबियपुरिसा कोणिएणं रना एवं चुत्ता समाणा हद्वतुट्ठ जाव अंजलि कटु एवं सामी! तहत्ति ||
आणाए विणएणं वयणं पडिसुणतिर खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहि सुनिउणेहिं एवं जहा। उववाइए जाव भीमं संगामियं अउजसं उदाई हस्थिरायं पडिकति हयगय जाव सन्नाति २ जेणेव कूणिए ॥१५॥ राया तेणेव उवागच्छद तेणेव उवागच्छइत्ता करयल. कूणियस्स रन्नो तमाणत्तियं पचप्पिणंति, तए णं से कूणिए राया जेणेव मजणघरे तेणेव उचागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसह मजणघरं अणु
-10
दीप अनुक्रम [३७१]
-50*
*
Tuestirary.com
~72