SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२९२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९२] व्याख्या-13 भवन्तीति । अथासज्ञिविपक्षमाश्रित्याह-'अत्थी' त्यादि, अस्त्ययं पक्षो यदुत 'पभूवि'त्ति प्रभुरपि सज्ञित्वेन यथाव-5 शतके प्रज्ञप्तिः दूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्'अनिच्छाप्रत्ययमनाभोगात् , अन्ये त्याहु:- उद्देशः ७ अभयदेवी- अकामेन-अनिच्छया 'निकरणं' क्रियाया-इष्टार्थप्राप्तिलक्षणाया अभायो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदना यावृत्तिः१४ वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं'ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति 31 ॥३१॥ न समर्थों विना प्रदीपेनान्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुम् , एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुर ओ'त्ति अग्रतः 'अणिज्झाएत्ता णं'ति 'अनिाय' चक्षुरव्यापार्य'मग्गओ'त्ति पृष्ठतः 'अणवयक्खिता णं'ति 'अन४ वेश्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम् , अध तद्विपर्ययमाह-अस्थि 'मित्यादि,81 'प्रभुरपि' सग्ज्ञित्वेन रूपदर्शनसमधोऽपि 'पकामनिकरण ति प्रकाम:-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभि| लापः स एव निकरण-कारणं यत्र घेदने तत्तधा, अन्ये वाहु:-प्रकामे-तीवाभिलाषे सति प्रकामं वा अत्यर्थं निकरणम्| इष्टार्थसाधकक्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवतीत्येवं बेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण'मि| स्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात् , अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं, स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ॥७-शा ॥३१२॥ दीप अनुक्रम [३६४] CONGRECAPCAKACOCCARCIAS सप्तमोद्देशकस्यान्ते छानस्थिकं वेदनमुक्तमष्टमे त्वादावेव छमस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् अत्र सप्तम-शतके सप्तम-उद्देशक: समाप्त: अथ सप्तम-शतके अष्टम-उद्देशक: आरम्भ: ~66~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy