________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२९२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२९२]
9544564564565555
दीप अनुक्रम [३६४]
पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए जे शं नो पभू पुरओ रूवाई अणिज्झाइत्ता णं पासित्तए जे शं नो पभू मग्गओ रूवाई अणवयक्वित्ता णं पासित्तए [जे णं नो पभू पासओ रूवाई अणुलोइत्ता णं पासित्तए जे शं नो पभू उहुं रूवाई अणालोएताण पासित्तए जे शं नो पभू अहे रूवाई अणालोयएत्ताणं पासित्तए] एस णं गोयमा! पभूवि अकामनि-18 करणं चेदर्ण वेदेति ॥ अस्थि णं भंते । पवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहनं भंते ! पभूवि पकामनिकरणं वेदणं वेदति ?, गोयमा! जेणं नो पभू समुदस्स पारं गमित्तए जे शं नो पभू समु-12 इरस पारगयाई रुवाई पासित्तए जे शं नो पभू देवलोगं गमित्तए जे शं नो पभू देवलोगगयाई रुवाई पासि|त्तए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्र २९२)। |सत्तमस्स सत्तमो उद्देसओ समत्तो ॥७-७॥ _ 'जे इमे'इत्यादि, 'एगइया तसत्ति 'एके' केचन न सर्वे संमूच्छिमा इत्यर्थः 'अंध'त्ति अंध इवान्धा-अज्ञानाः
'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्ठ'त्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोह★ जालपडिच्छन्नति तमःपटल मिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना| आच्छादिता येते तथा 'अकामनिकरणं'ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र |तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदनं 'वेदयन्ति' अनु
RELIGunintentiation
~65