SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२९१] दीप अनुक्रम [३६३] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [७], वर्ग [], अंतर् शतक [-] उद्देशक [७], मूलं [ २९१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः १ ॥३११॥ तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, 'णो पभु'त्ति न समर्थः 'उडाणेणं' ति क्रींभवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्रमाणेन 'वीरिएणं'ति जीवबलेन 'पुरिसकार परकमेणं' ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः 'भोग भोगाई' ति मनोज्ञशब्दादीन् 'से नूणं भंते! एयमहं एवं वयह' | अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्तमर्थमेवम्- अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः पृच्छतोऽयमभिप्रायःयद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोगी अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोकगमनपर्यवसानोऽस्तु १, उत्तरं तु 'नो इणट्टे समट्टे'त्ति, कस्माद् ?, यतः 'पभू णं से'ति स क्षीणभोगी मनुष्यः 'अन्नतराई'ति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान् एवं चोचितभोगभुक्तिसमर्थत्वाद्भोगित्वं तत्प्रत्याख्यानाश्च | तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'ति 'आधोऽवधिकः' नियतक्षेत्र विषयावधि| ज्ञानी 'परमाहोहिए णं'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह- 'तेणेव भवग्गहणेणं | सिज्झितए' इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते जे इमे भंते! असन्निणो पाणा, तंजड़ा-पुढविकाइया जाव वणस्सइकाइया छट्टा य एगतिया तसा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपढिच्छण्णा अकामनिकरणं वेदणं वेदंतीति वत्तवं सिया ?, हंता गोयमा ! जे इमे असन्निणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्टा य जाव वेदणं वेदतीति वित्तवं सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोपमा ! अस्थि, कन्नं भंते ! Education internationa For Penal Use Only ~64~ ७ शतके उद्देशः ७ ॥३१९॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy