________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२८९-२९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२८९
-२९०
4945 FRE5%AC-54-5600-6456kck
दिगुणयुक्तत्वात् , 'अजीवावि भोग'त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति ॥ 'सवत्थोवा कामभोगि'त्ति
ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, 'नो कामी नो भोगि'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, ४'भोगि'त्ति एकद्वित्रीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति ॥ भोगाधिकारादिदमाह| छउमत्थे ण भते । मणसे जे भविए अन्नयरेम देवलोएसु देवत्साए उववजित्तए, से नूर्ण भंते ।
से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसकारपरकमेणं विउलाई भोगभोगाई ४ा मुंजमाणे विहरित्तए ?, से नूर्ण भंते ! एयम एवं वयह ?, गोयमाणो इणठे समढे, पभू णं उठाणेणवि कम्मेणथि बलेणवि वीरिएणवि पुरुसकारपरकमेणवि अन्नयराई विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिज़रे महापज्जवसाणे भवइ । आहोहिए भंते ! मणुस्से जे भविए | अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति । परमाहोहिए णं भंते । मणुस्से
जे भविए तेणेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए ?, से नूर्ण भंते ! से खीणभोगी सेसं जहा छआमत्थस्सवि । केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणणं एवं जहा परमाहोहिए जाव महापज्ज४ वसाणे भवइ ।। (सूत्रं २९१)॥ | 'छउमस्थे 'मित्यादि सूत्रचतुष्क, तत्र च 'से नूणं भंते ! से खीणभोगि'त्ति 'सेत्ति 'असी' मनुष्यः 'नूनं' निश्चितं भदन्त ! 'से'त्ति अयम(थार्थः अथशब्दश्च परिप्रश्नार्थःखीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तयोगि-शरीरं
दीप अनुक्रम [३६१३६२]
~634