________________
आगम
[०५]
प्रत
सूत्रांक
[ २८९
-२९०]
दीप
अनुक्रम
[३६१
३६२]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [७], मूलं [ २८९ - २९०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३१०॥
Education 17
चक्खिदियं पच्च कामी घाणिदिय जिभिदियफासिंदियाई पडुच्च भोगी, से तेणद्वेणं जाव भोगीवि, अबसेसा जहा जीवा जाव वैमाणिया । एएसि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण य कयरे कपरेहिंतो जाय बिसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा कामभोगी नोकामीनोभोगी अनंतगुणा भोगी अनंतगुणा ॥ ( सूत्रं २९० ) ॥
'संडे' त्यादि ॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूबी' त्यादि सूत्रवृन्दमाह - तत्र रूपं मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते - अभिलध्यन्ते एव न तु विशिष्टशरीर संस्पर्शद्वारेणोपयुज्यन्ते | ये ते कामाः- मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्त | त्वादिति, 'सचिन्तेत्यादि, सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्या| पेक्षयाऽसज्ञिजीवशरीररूपापेक्षया चेति । 'जीवेत्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि' मित्यादि, भुज्यन्ते शरीरेण उपभुज्यन्ते इति ||भोगाः - विशिष्टगंधर सस्पर्श द्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीव शरीराणां केषाञ्चित्समनस्कत्वात् तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिङ्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्, 'जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धा
For Parts Only
~62~
७ शतके उद्देशः ७
॥३१०॥
yor