________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२८८]
दीप अनुक्रम [३६०]
व्याख्या-1 विगयभेसणमुहा कच्छूकसराभिभूया खरतिक्खनखकंडूइयविक्खयतणू दकिडिभसिंझफुडियफरुसच्छ-|४||७ शतके प्रज्ञप्तिः ४ वी चित्तलंगाटोलागतिविसमसंधिबंधणकुटुअद्विगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठा- उद्देशः ६ अभयदेवी-IAणासणकसेजकुभोहणो असुइणो अणेगवाहिपरिपीलियंगर्मगा खलंतवेज्झलगती निरुच्छाहा सत्तपरिव- पठारकवया वृत्तिः
जिया विगयचिट्ठा नहतेया अभिक्खणं सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहु- पण सू२८८ ॥३०७॥ कोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसपणसम्मत्तपरिभट्टा उकोसेणं रयणिप्पमाण
M मेत्ता सोलसवीसतिवासपरमाउसो पुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ चेयहूं च पञ्वयं
निस्साए बावत्तरि निओदा वीयंबीयामेत्ता बिलवासिणो भविस्संति॥ते णं भंते । मणुया किमाहारमाहारें|ति ?, गोयमा ! ते णं काले णं ते णं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेसं जलं वोज्झिहिंति सेवि यणं जले बहुमच्छकच्छभाइन्ने णो चेव णं आउयवहुले भविस्सति,तए णं ते मणुया सुरुग्गमणमुहुरासि य सूरत्वमणमुहुर्ससि य बिलहितो २ निदाइत्ता मच्छकच्छभे थलाइंगाहे-18
हिंति सीयायवतत्तएहि मच्छकच्छएहिं एकवीसं वाससहस्साई वितिं कप्पेमाणा विहरिस्संति ॥ ते गं भंतेगा ॥३०॥ दमणुया निस्सीला निग्गुणा निम्मेरा निप्पचक्खाणपोसहोववासा ओसणं मंसाहारा मच्छाहारा खोदा
हारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववजिहिति?,गोयमा! ओसन्नं नरगतिरिक्खजोणिएसु उववजंति, ते णं भंते ! सीहा वग्धा बगा दीविया अच्छा तरच्छा परस्सरा निस्सीला
SALA5%8ॐॐॐ
दुषम-सुषम: आरकस्य वर्णनं
~56