________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८७]
99RKSHEEROCCA
नेति गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, ढुङ्गानां-शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गारा:-शिलोच्चय-| मात्ररूपाः 'उच्छ(ध)ल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्यरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भट्टित्ति |पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्त तस्ते आदिर्येषां ते तथा तान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिति'त्ति विद्रावयिष्यन्ति, 'सलिले'त्यादि सलिलबिलानि च-भूमिनिझरा गश्चि-श्वभ्राणि दुर्गाणि च-खातवलयप्राकारादिदुर्गमाणि विषमाणि च-विषमभूमिप्रतिष्ठितानि निनोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि ॥ 'तत्तस|मजोइभूपत्ति तक्षेन-तापेन समाः-तुल्याः ज्योतिषा-वहिना भूता-जाता या सा तथा 'धूलीबहुले'त्यादी धूली-पांशुः |
रेणुः-यालुका पङ्क:-कईमः पनका-प्रबलः कर्दमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते, 'दुन्निकम'त्ति दुःखेन नितरां ४ क्रमः-क्रमणं यस्यां सा दुनिंक्रमा ।।
तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अफंता जाव अमणामा हीणस्सरा दीणस्सरा अणिहस्सरा जाव अमणामस्सरा अणादेजवयणपञ्चायाया निल्ल जा कूडकवडकलहरहवंधवरनिरया मज्जा| यातिकमप्पहाणा अकजनिजुज्जता गुरुनियोपविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खर
फरुसझामवन्ना फुसिरा कविलपलियकेसा बहुण्हाणि]संपिनद्वदुईसणिजरूवा संकुड़ियवलीतरंगपरिवेढि| यंगमंगा जरापरिणतच थेरगनरा पविरल परिसडियदंतसेढी उभडघडमुहा विसमनयणा चंकनासा बंगवली-8
RAKAR
दीप अनुक्रम [३५९]
9 APER
C0-%
"
SNEmirator
दुषम-सुषम: आरकस्य वर्णनं
~55