SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८७] २८७ दीप अनुक्रम [३५९] व्याख्या- णिज्जोदग'त्ति अपातव्यजलाः 'अजवणिज्जोदए'त्ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां शतके प्रज्ञप्तिः । ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'चि व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योधा- उद्देशः७ अभयदेवी-||तिनः शूलादयस्तजन्याया बेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते||||दुषमदुष्पयावृत्ति तथाऽत एवामनोज्ञापनीयकाः 'चंडानिलपहयतिक्खधारानिवायपउति चण्डानिलेन प्रहतानां तीक्ष्णानां मारकासू ॥३०॥ HIवेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं'ति येन वर्षेण करणभूतेन पूर्वोक्तवि- II ||शेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पयगवेलए'त्ति इह चतुष्पदशब्देन महिण्या४ दयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरधाः 'खहयरे'त्ति खचरांश्च, कान् ? इत्याह-पक्खिसंघेत्ति पक्षि सहातान् , तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता येते तथा तान्, कान् । इत्याह'तसे पाणे पहुप्पयारे'त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः-चूतादयः गुच्छा:--वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता-अशोकलतादयः वढ्यो-वालुकीप्रभृतयः तृणानि-वीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानिदूर्वादीनि औषध्यः-शाल्यादयः प्रवाला:-पल्लवाङ्कराः अङ्कुराः-शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदि-15 ID॥३०६॥ र्येषां ते तथा तश्चि, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्या, कानेवंविधान् ? इत्याह-तण|| वणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पन्चए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः || तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वता:-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वे SSCIRCRECASSECREKAS airaturasurare.org दुषम-सुषम: आरकस्य वर्णनं ~54~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy