SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८८] दीप अनुक्रम [३६०] ACC-%2525455*555453 तहेव जाव कहिं उवच जिहिति', गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति, ते ण भंते ! ढंका कंका विलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएमु उपजिहिति । सेवं भंते ।। सेवं भंते ! त्ति (सूत्रं २८८) ॥ सत्तमस्स छटो उद्देसओ ।। ७-६॥ 'दुरूवत्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणपरहिया यत्ति गुरुषु-मात्रा|| दिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता ये ते तथा, चः समुच्चये 'विकलरूवत्ति असम्पूर्ण रूपाः 'खरफरुस उझामवण्ण'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'फुट्टसिर'त्ति विकीर्ण | शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारसंपिणद्ध उद्दसणिज्जरूवत्ति बहुस्नायुभिः संपिनद्ध-पद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे| दियंगमंगा' सङ्कटितं पलीलक्षणतरङ्गैः परिवेष्टितं चाहं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयव थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणताहणं, तथा 'पविरलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषाश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्थेषां ते तथा 'उन्भडघडमुह'त्ति उद्भट-विकराल घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उन्भडघाडामुह'त्ति कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'चकवलीविगयभेसणमुह'त्ति वत-वक्र पाठान्तरेण CREASCIENCESS दुषम-सुषम: आरकस्य वर्णनं ~57
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy