SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या-1 प्रज्ञप्तिःवेष्टनकाद् उद्गता-निर्गता या सा तथा तां 'सण्हपट्टभत्तिसयचित्तताणति 'सण्हपट्टत्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशत ११ शतके अभयदेवी-/चित्रस्तानः-तानको यस्यां सा तथा ताम् 'ईहामिए'त्यादि यावत्करणादेवं दृश्यम्-'ईहामियउसभणरतुरगमकरविहगवाल- १९ या वृत्तिः२ गकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्त'ति तत्रेहामृगा-वृका ऋषभाः-वृषभाः नरतुरगमकरविहगाः प्रतीताः महाबलगव्यालाः-स्वापदभुजगाः किराः-व्यन्तरविशेषाः रुरवो-मृगविशेषाः शरभा-आटव्या महाकायाः पशवः परासरेति पर्या- भजन्मादि ॥५४२॥ याः चमरा-आदच्या गावः कुञ्जराजाः वनलता-अशोकादिलताः पद्मलता:-पमिन्यः एतासां यका भक्तयो-विच्छि- सू ४२८ | त्यस्ताभिश्चित्रा या सा तथा तां 'अभितरिय'ति अभ्यन्तरां 'जवणियंति यवनिकाम् 'अंगावेईत्ति भाकर्षयति | 'अस्थरपमउयमसूरगोत्थर्य'ति आस्तरकेण-प्रतीतेन मृदुमसूरकेण वा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणावस्तृत-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् ॥ 'अटुंगमहानिमित्तसुत्तत्थधारए'त्ति अष्टाङ्गं-अष्टावयवं यन्महानिमित्त-परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यो| सूत्रार्थी ती धारयन्ति येते तथा तान्, निमित्ताङ्गानि चाष्टाविमानि-"अट्ठ निमित्तंगाई दिषु १प्पातं २ तरिक्स ३ भोम | च ४ । अंगं ५ सर ६ लक्खणबंजणंच ८तिविहं पुणेकेकं ॥१॥"[अष्ट निमित्तानानि दिव्यमुत्पातमन्तरिक्षं भौम चाझं स्वरं लक्षणं व्यञ्जनं च पुनरेकै त्रिविधम् ॥१॥] 'सिग्घ'मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षपति ॥५४२॥ 5/1पादनपराणि । 'सिहत्थगहरियालियाकयमंगलमुद्धाण'त्ति सिद्धार्थका:-सर्पपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि | || मङ्गलानि मूर्ध्नि यैस्ते तथा 'संचालंति'त्ति सञ्चारयन्ति 'लढ'त्ति स्वतः 'गहियवति परस्मात् 'पुच्छियचि संशये || दीप -CRETRESS अनुक्रम [५१८-५२०] महाबलकुमार-कथा ~526
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy