SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] XX गाथा स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'सूरे'त्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'ति XII सङ्घामतः 'विकते'त्ति विकारता-परकीयभूमण्डलाक्रमणतः'विच्छिन्नविपुलबलवाहणे'त्ति विस्तीर्णविपले-अतिविस्तीर्णे | बलवाहने-सैन्यगजादिके यस्य स तथा रजवई'त्ति स्वतन्त्र इत्यर्थः 'मा मे से'त्ति मा ममासी स्वप्न इत्यर्थः 'उत्तमे त्ति | स्वरूपतः 'पहाणे'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल्लेत्ति अनर्थप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरियं ति स्वमसंर-d क्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां पडिजागरमाणीति प्रतिजामती-कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम् ।। 'गंधोदयसित्तसुइयसम्मजिओचलितंति गन्धोदकेन सिक्ता शुचिका-पवित्रा समार्जिता कचरापनयनेन उप| लिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, सिक्तायनन्तरभावित्वाच्छुचिकत्वस्येति, 'अट्टणसालत्ति व्यायामशाला 'जहा उववाइए तहेब अट्टणसाला तहेव मजणघरे'त्ति यथातिपपातिकेऽट्टणशालाव्यतिकरो मजनगृहव्यतिकरश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अणेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते'इत्यादि, तत्र चानेकानि व्यायामार्थं यानि योग्यादीनि तानि | तथा तैः, तत्र योग्या-गुणनिका वलूगर्न-उललनं व्यामईनं-परस्परेणाङ्गमोटन मिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्ज४ णघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ समंतजालाभिरामें समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिजे ण्हाणमंडसि णाणामणिरयणभत्तिचित्तसि पहाणपीढंसि सुहनिसण्णे' इत्यादिरिति । 'महग्धवरपट्टणुग्गयंति महार्ण च सा वरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तांवरपट्टनाद्वा-प्रधान - दीप अनुक्रम [५१८-५२०] -- -- महाबलकुमार-कथा ~525
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy