SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] [भाग-९] “भगवती" - अंगसूत्र- ५ [ मूलं + वृत्तिः] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२८ ] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः महाबलकुमार- कथा सति परस्परतः 'विणिच्छिय'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति॥' सुविण' त्ति सामान्य फलत्वात् 'महासुविण'ति महाफलत्वात् 'बावन्तरिं'ति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति 'गब्भं वक्कममाणंसि' त्ति गर्भ व्युत्क्रामति-प्रविशति सतीत्यर्थः, 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्म्या अभिषेकः 'दाम'त्ति पुष्पमाला, 'विमाणभवणत्ति एकमेव, तंत्र विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यति वस्तु नरकात् तन्माता भवनमिति, इह च गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् दृश्यमिति ॥ 'जीवियारिहं' ति जीविकोचितम् । 'उडभुयमाणमुहेहिंति ऋतौ २ भज्यमानानि यानि सुखानि-सुखहेतवः शुभानि वा तानि तथा तैः 'हियं'ति तमेव गर्भमपेक्ष्य 'मियं'ति परिमितं - नाधिकमूनं वा 'पत्थं'ति सामान्येन पथ्यं किमुक्तं भवति १ - 'गन्भपोसणं'ति गर्भपोषकमिति 'देसे य'ति उचितभूप्रदेशे 'काले य'त्ति तथाविधावसरे 'विवित्तमउएहिं ति विविक्तानि - दोषवियुक्तानि | लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तानि तथा तैः 'परिकसुहाए'ति प्रतिरिक्तत्वेन तथाविधजनापेक्षया विजनखेन सुखा शुभा वा या सा तथा तथा 'पसत्थदोहल' त्ति अनिन्द्यमनोरथा 'संपुन दोहला' अभिउषितार्थपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थस्य भोगात् 'अविमाणियदोहल'त्ति क्षणमपि देशेनापि व नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्न दोहल'त्ति त्रुटितवान्छेत्यर्थः, दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणी| यदोहल'त्ति 'बबगए' इत्यादि, इह च मोहो-मूढता भयं भीतिमात्रं परित्रासः - अकस्माद्भयम् इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयद सुयइ चिट्ठर निसीयह तुग्रहइ'त्ति दृश्यते तत्र च 'सुहंमुहेणं'ति गर्भानाबाधया 'आसयह' ति For Pal Pal Use Only ~ 527 ~ r
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy