SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] चकमलकोमलमाइपसोहंतलहट्ट' परिकर्मित-कृतपरिकर्म यजात्यकमलं तद्वत्कोमलौ मात्रिकी-प्रमाणोपपत्नी शोभमा-| नानां मध्ये लष्टौ-मनोज्ञौ ओष्ठी-दशनच्छदौ यस्य स तथा तं 'रनुप्पलपत्तमउयसुकुमालतालुजीहं' रक्तोत्पलपत्रवत्र मृदूनां मध्ये सुकुमाले तालुजिहे यस्य स तथा तं, वाचनान्तरे तु रत्तुष्पलपत्तमउपसुकुमालतालुनिल्ला लियग्गजीहं, महुगुलियाभिसंतपिंगलकति तत्र च रक्तोत्पलपत्रवत् सुकुमालं तालु निलोलिताया च जिह्वा यस्य स तथा त मधुगुटिकादिवत् 'भिसंत'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्ताय-3 तवट्टतटिविमलसरिसनयणं मूषा-स्वर्णादितापनभाजनं तद्गतं यत्प्रवरकनकं तापित-कृताग्नितापम् 'आवत्तायंत'ति आवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव बिमले च सदृशे च परस्परेण नयने-लोचने यस्य स तथा तं 'विसाल-|| पीवरोरुपडिपुग्नविपुलखंध' विशाले-विस्तीर्णे पीवरे-उपचिते ऊरू-जझे यस्य परिपूणों विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयमुहमलक्खणपसस्थविच्छिन्नकेसरसडोषसोहियं मृदधः 'विसद'त्ति स्पष्टाः सूक्ष्मा: 'लक्षणपिसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णाः पाठान्तरेण विकीर्णा याः केशरसटाः-स्कन्धकेशच्छटास्ताभिरुपशोभितो यः स तथा तम् 'ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं' उच्छ्रितं-ऊटींकृतं सुनिर्मित-सुप्तु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं च-भूमावास्फालित लाङ्गलं येन स तथा तम् ॥ 'अतुरियमचवलं'ति देहमनश्चापस्यरहितं यथा भवत्येवम् 'असंभंताए'त्ति अनुत्सुकया 'रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः 'आसत्य'त्ति आश्वस्तार गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्खोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुखं वा शुभं 3 ARCH SAXY गाथा दीप अनुक्रम [५१८-५२०] महाबलकुमार-कथा ~523
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy