SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] गाथा लक्खणपाडगे एवं वयासी-एबमेयं देवाणुप्पिया ! जाव से जहेयं तुम्भे वदहत्तिकद्दु तं सुविणं सम्म पतिछह तत्तासुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुष्फवस्थगंधमल्लालंकारेणं सकारेति संमा णेति सक्कारेशा संमाणेत्ता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसजेति पडिविसज्जेत्ता दासीहासणाओ अब्भुढेइ सी० अन्भुटेता जेणेच पभावती देवी तेणेव उवागच्छद तेणेव उवागच्छिता पभा-|| वती देवीं ताहि इहाहि कंताहिं जाव संलवमाणे संलवमाणे एवं बयासी-एवं खलु देवाणुप्पिया! सुविणसत्थं|सिवायालीसं सुविणा तीसं महासुविणा यावत्तरि सबसुविणा दिहा, तस्थणं देवाणुप्पिए तित्थगरमायरोवा|| चावद्रियायरोवातंचेव जाप अन्नयर एग महासविणं पासित्ताणं पडिबुजांति, इमेयणं तुमे देवाणुप्पिए एगे|| महासुविणे दिडे तं ओराले तुमे देवी सुविणे दिवे जाव रजवई राया भविस्सह अणगारे वा भाचियप्पा, तं ओरालेणं तुमे देवी ! सुविणे दिढे जाव दिडेत्तिकड्ड पभावर्ति देविं ताहिं इटाहिं कंताहिं जाव दोचंपि तचंपि| अणुबूहर, तए णं सा पभावती देवी बलस्स रन्नो अंतियं एयमटुं सोचा निसम्म हड्तुट्ठकरपलजाव एवं बयासी एयमेयं देवाणुपिया ! जाव तं सुविणं सम्म पडिकछति तं सुविणं सम्म पडिच्छित्ता बलेणं रन्ना अब्भPणुमाया समाणी नाणामणिरयणभत्तिचित्त जाव अम्भुट्ठति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव || उवागच्छद तेणेव उवगच्छित्सा सयं भवणमणुपविट्ठा । तए णं सा पभावती देवी पहाया कयवलिकम्मा जाव सवालंकारविभूसिया तं गम्भं गाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकजुपहिं नाइकसाएहिं नाइअंथि 55%ACCASSACROCACACAX दीप अनुक्रम [५१८-५२०] For P LOW महाबलकुमार-कथा ~519~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy