SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या- सुविणा तीसं महासुविणा पावत्तरि सबसुविणा दिहा, तस्थ णं देवाणुप्पिया ! तिथगरमायरो वा चक्क ११ शतके प्रज्ञप्तिः वहिमायरो वा तित्थगरंसि वा चकवादिसि वा गम्भं वक्कममाणंसि एएसि तीसाए महासुविणाणं इमे चोदस ||F११ उद्देशः अभयदेवी-४ महासुविणे पासित्ताणं पडिबुज्झति, तंजहा-गयवसहसीहअभिसेयदामससिदिणयरं झयं कुंभ । पउमस- महाबलगया वृत्तिः२ रसागरविमाणभवणरयणुबयसिहिं च १४ ॥१॥ वासुदेवमायरो वा वासुदेवंसि गम्भं वकममाणंसि | जन्मादि ३५३८॥ एएसिं चोइसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति, बलदेवमायरो वा बल सू४२८ | देवंसि गम्भं वक्कममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता ण पडि-||* | बुझंति, मंडलियमायरो वा मंडलियंसि गन्भं वक्कममाणंसि एतेसि णं चउदसण्ह महासुविणाणं अन्नयरं एग महासुविण पासित्ता गं पडिबुज्झन्ति, इमे य जे देवाणप्पिया। पभावतीए देवीए एगे महासविणे दिवे..|| तं ओराले गं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठ जाव मंगलकारए णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिवे, अत्यलाभो देवाणुप्पिए! भोगपुत्त रजलाभो देवाणुप्पिए एवं खलु देवाणुप्पिए ! पभावती देवी मवण्हं मासाणं बहुपडिपुन्नाणं जाव वीतिकताणं तुम्ह कुलक जाव पयाहिति, सेऽक्यि णं वारए उम्मुक्कवालभावेजाव रज्जबई राया भविस्सह अणगारे वाभावियप्पा,तं । &ओराले णं देवाणुप्पियापिमावतीए देवीए सुविणे विढे जाव आरोग्गतुदीहाउपकल्लाणजाव दिह । तए णं ॥५३८॥ से बले राया सुषिणलयसापाव्याणं अंतिए एपमह सोचा निसम्म घडतुह करयल जाव काते सुविण दीप अनुक्रम [५१८-५२०] 400-5-%-549 महाबलकुमार-कथा ~518~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy