SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] प्रज्ञप्तिः गाथा व्याख्या लेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गन्भस्स हियं मितं पत्थं गन्भ-||११ शतके पोसणं तं देसे प काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिफमुहाए मणाणुकूलाए ||31 |११ उद्देश: अभयदेवी- विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीय महाबलगया वृत्तिः२ दोहला ववगयरोगमोहभयपरित्तासा तं गम्भं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवण्हं भेजन्मादि सू४२८ ॥५३॥ है मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिफताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्षणवंजणगुणोक्वेयं जाप ससिसोमाकारं कंतं पियदसणं सुरूवं दारयं पयाया । तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावर्ति देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव &उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं बद्धाति जएण विजएणं बद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती पियट्टयाए पियं निवेदेमो पियं भे भवउ । तए णं से बले राया अंगपडियारियाणं अंतियं एयमहूँ सोचा निसम्म हट्ठतुट्ठ जाव धारायणीव जावरोमकूवे तासिं अंगपडियारियाणं | & मउडवजं जहामालियं ओमोयं दलयति २ सेतं रथयामयं विमलसलिलपुन भिंगारं च गिण्हा गिण्हित्ता कामस्थए धोबह मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलपिता सकारेति सम्मा-1 ४णेति (सूत्रं ४२८)॥ अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह–'अस्थि णमित्यादि, 'खयेत्ति दीप ॥५३९॥ अनुक्रम [५१८-५२०] महाबलकुमार-कथा ~520
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy