SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२६-४२७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: rdity प्रत सूत्रांक [४२६ -४२७] देषेण का अहाउयं निबत्तियं सेत्तं पालेमाणे अहाउनिपत्तिकाले । से किं तं मरणकाले १, २ जीयो वा सरीराओ सरीरं वा जीवाओ, सेतं मरणकाले ॥से किंतं अद्धाकाले १. अद्धा०२ अणेगविहे प्रनते. सेणं || समयट्टयाए आवलियट्ठयाए जाव उस्सप्पिणीट्टयाए । एस णं सुदंसणा! अद्भा दोहारच्छेदेणं छिज&माणी जाहे विभागं नो हषमागच्छा सेत्सं समए, समयट्ठयाए असंखेजाणं समयाणं समुदयसमिइसमाग-1 मेणं सा एगा आवलियत्ति पवुचइ, संखेजाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं । एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ?, मुदंसणा ! एएहिं पलिओवमसागरोवमेहिं नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविनंति (सू०४२६)॥ नेरइयाणं भंते ! केवड्यं कालं ठिई पन्नत्ता ?, एवं ठिइपदं निरवसेसं भाणिय जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोव माई ठिती पन्नसा (मूत्रं ४२७) &| 'से कितं अहाउनिवत्तियकाले'इत्यादि, इह च 'जेणं'ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन I'अहाउयं निपत्तिय'ति यत्प्रकारमायुष्क-जीवितमन्तर्मुहर्तादि यथाऽऽयुष्क 'निर्वतित' निबद्धं । 'जीवो वा स शरीरेत्यादि, जीवो वा शरीरात् शरीरं वा जीवात् वियुज्यत इति शेषः, वाशब्दो शरीर जीवयोरवधिभावस्येच्छानुसारिताप्र-| हातिपादनार्थाविति ।। 'से किंसं अद्धाकाले'इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा-'समयट्टयाए'त्ति समय पोऽर्थः समयास्तवावस्तत्ता तया समयभावेनेत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुहत्तट्टयाए' इत्यादि दृश्य दीप अनुक्रम [५१६-५१७] 100% ~511
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy