SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ४२६ -४२७] दीप अनुक्रम [५१६ -५१७] [भाग-९] “भगवती” - अंगसूत्र -५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [११], मूलं [४२६-४२७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५३५॥ मिति । अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह- 'एस णमित्यादि, एषा अनन्तरोकोत्सर्पिण्या १११ शसके |दिका 'अद्धा दोहारच्छेयणेणं' ति द्वौ हारौ भागौ यत्र छेदने द्विधा वा कारः करणं यत्र तद् द्विहारं द्विधाकारं वा + ११ उद्देशः ४ यथायुष्का| तेन 'जाहे'त्ति यदा तदा समय इति शेषः 'सेत्त' मित्यादि निगमनम् । 'असंखेज्जाण' मित्यादि, असङ्ख्यातानां सम- + दिकाल: यानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो - मीलनानि तासां यः समागमः संयोगः स समुदयसमि |तिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसए'ति षष्ठशतस्य सप्तमोद्देशके ॥ पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह - 'नेरइयाण' मित्यादि, 'ठितिपय'ति प्रज्ञापनायां चतुर्थं पदं ॥ स्थितिः सू ४४२६-४२७ महाबलकुमार कथा अत्थि णं भंते! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा ?, हंता अस्थि, से केणणं भंते ! एवं gas अथ णं एut णं पलिओमसागरोवमाणं जाव अवचयेति वा ? एवं खलु सुदंसणा : तेणं कालेणं तेणं समर्पणं हृत्थिणागपुरे नाम नगरे होत्था बन्नओ, सहसंचचणे उज्जाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था वन्नओ, तस्स णं बलस्स रनो पभावई नामं देवी होत्या सुकुमाल० वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया | कयाई तंसि तारिसगंसि वासरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियम विचित्तउल्लोगचिलिगतले मणिरयणपणा सिधयारे बहुसमसुविभत्तदेसभाए पंचवन्न सरस सुरभिमुक्क पुप्फपुंजोवपारकलिए Education Internation For Park Use Only ~ 512 ~ ॥ ५३५॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy